वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न् ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥१२५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥१२५३॥

मन्त्र उच्चारण
पद पाठ

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥१२५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1253 | (कौथोम) 5 » 2 » 1 » 1 | (रानायाणीय) 10 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५२९ क्रमाङ्क पर परमात्मा और मेघ के विषय में की जा चुकी है। यहाँ फिर परमात्मा का ही विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

इसी सोम परमात्मा के शासन में (समुद्रः) सूर्य (परमे) उच्च, (विधर्मणि) विशेष धारणकर्ता द्युलोक में (अक्रान्) अपनी धुरी पर घूमता है, जो सूर्य (प्रजाः जनयन्) प्रजाओं को उत्पन्न करता हुआ (भुवनस्य) सौरमण्डल का (गोपाः) रक्षक है। (पवित्रे) अन्तरिक्ष में और (अव्ये सानौ अधि) पृथिवी के उन्नत प्रदेश में (वृषा) वर्षा करनेवाला, (स्वानः) भूमि आदि लोकों को उनकी अपनी-अपनी कक्षा में सूर्य के चारों ओर प्रेरित करता हुआ (अद्रिः) अविनश्वर (सोमः) जगत्स्रष्टा (बृहत्) बहुत अधिक (वावृधे) महिमा को प्राप्त हुआ है ॥१॥

भावार्थभाषाः -

परमेश्वर ही अपनी महिमा से सूर्य को और उसके चारों ओर भूमि, चन्द्रमा आदि ग्रह-उपग्रहों को घुमा रहा है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५२९ क्रमाङ्के परमात्मपर्जन्ययोर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।

पदार्थान्वयभाषाः -

अस्यैव सोमस्य परमात्मनः शासने (समुद्रः) आदित्यः।[समुद्र आदित्यः इति निरुक्तम् १३।१६।] (परमे) उच्चे (विधर्मणि) विशेषेण धारके द्युलोके (अक्रान्) क्राम्यति, स्वधुरि भ्रमति, यः आदित्यः (प्रजाः जनयन्) प्रजाः उत्पादयन् (भुवनस्य) सौरमण्डलस्य (गोपाः) रक्षकोऽस्ति। (पवित्रे) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ० २६।१०।] (अव्ये सानौ अधि) पार्थिवे उन्नतप्रदेशे च (वृषा) वृष्टिकर्ता, (स्वानः) सुवानः, भूम्यादिलोकान् स्वस्वकक्षायां सूर्यं परितः प्रेरयन् (अद्रिः) अविनश्वरः (सोमः) जगत्स्रष्टा परमात्मा (बृहत्) बहु (वावृधे) महिमानमाप्नोति। [वृधु वृद्धौ, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः] ॥१॥

भावार्थभाषाः -

परमेश्वर एव स्वमहिम्ना सूर्यं तं परितो भूमिचन्द्रादीन् ग्रहोपग्रहांश्च भ्रामयति ॥१॥

टिप्पणी: १. ऋ० ९।९७।४० ‘गोपाः’ इत्यत्र ‘राजा॑’ ‘स्वानो अद्रिः’ इत्यत्र ‘सुवान इन्दुः॑’। साम० ५२९।